SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् अष्टम उद्देश : १४०८ (B) www.kobatirth.org सा च यैः कारणैः कृता तान्युपदर्शयति दूरे चिखल्लो वुट्टिकाय सज्झायझाणपलिमंथो । तो तेहिं एस दिन्नो, एव भणंतस्स चउगुरुगा ॥ ३५८६ ॥ Acharya Shri Kailassagarsuri Gyanmandir ते आर्यरक्षिता आचार्या दशपुरे नगरे नगरात् दूरे इक्षुगृहनाम्नि उद्याने वर्षारात्रं स्थिताः, मार्गे च कर्दमोऽतिप्रभूतो, वृष्टिः वर्षं तदप्यतिशयेन प्रभूतं पतति, तत्र प्रायोग्ये आचार्यादीनां लभ्यमाने यदि न गृह्यते तदा ते परित्यक्ता भवन्ति, अथ गृह्यते तर्हि कुत्र पानीयं भैक्षं वा गृह्यताम् ? अथ नीत्वा प्रत्यागम्यते तदा कायानामप्कायहरितकायानां विराधना, स्वाध्यायध्यानानां च परिमन्थो व्याघातः, ततस्तैरेतैः कारणैरेष मात्रकस्योपदेशो दत्तः । सूरिराहयथोक्तकारणवशादार्यरक्षितैरेष मात्रकोऽनुज्ञातो न तीर्थकरैरिति एवं भणतो वदतस्तव प्रायश्चित्तं चत्वारो गुरुकाः, -तीर्थकरैरप्यनुज्ञानात्, एतच्चाग्रे दर्शयिष्यते । यदपि चोक्तं- 'ये निग्गंथे तरुणे बलवं से एगं पायं धरेज्जा नो बीयमित्यादि सूत्रम् । [आचाराङ्ग] तदपि गच्छनिर्गतविषयं न स्थविरकल्पाश्रितं, न च तेन कारणजातेन आर्यरक्षितैः मात्रकानुज्ञा कृता ॥ ३५८६ ॥ [तथा न] तदैवेकं केवलं किंत्वन्यदपि मात्रकानुज्ञायां कारणकदम्बकमस्ति । For Private and Personal Use Only गाथा ३५८४- ३५८९ मात्रकानुज्ञाकारणानि १४०८ (B)
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy