________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
अष्टम
उद्देशकः
१४०६ (A)
www.kobatirth.org
एतदेव स्पष्टयति
पंचहमेगपायं, दसमेण एक्मेक्को पारेउ । संघट्टणादि एवं न होंति दुविहं च तेसिं ओमं ॥ ३५७८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चानां जनानामेकं पात्रं भवतु, तेषां च मध्ये एकैकः क्रमेण चक्रवाललक्षणेन दशमेन पारयन्तु, यस्य यस्मिन् दिवसे पारणकं स तत्पात्रं गृहीत्वा हिण्डताम् । एवं च तेषां परिपाट्या दशमदशमातिक्रमेण पञ्चमे दिवसे वारको भवति । एवं च सङ्घट्टनादयो दोषा न भवन्ति किं त्वेषां यद्विविधमवमौदर्यं द्रव्यावमौदर्यं पञ्चानामेकस्य पात्रस्य भावात् भावावमौदर्यं च दशमदशमातिक्रमेण पारणात् तद्गुणो भवति ॥ ३५७८ ॥
एतदेवाह
आहारे उवगरणे, दुविहं ओमं च होइ तेसिं तु ।
सुत्ताभिहियं च कयं, वेहारियलक्खणं चेव ॥ ३५७९ ॥
For Private and Personal Use Only
܀܀܀܀
गाथा
| ३५७८-३५८३
प्रमाणोने पात्रे
दोषाः
१४०६ (A)