________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम्
अष्टम उद्देशकः १४०६ (B)
द्विविधं द्रव्यभावभेदतो द्विप्रकारमवमं भवति तेषामाहारे उपकरणे च, आहारविषयं भावावमम्, उपकरणविषयं द्रव्यावममित्यर्थः। सूत्रे चाभिहितं-वहारिकाणां विहारे हितं वैहारिकं तेन गच्छतां लक्षणमल्पोपधिता अल्पाहारता च तत्कृतं भवति ॥ ३५७९ ॥
एतदेवाहवेहारियाणमन्ने, जह सिं जल्लेण मइलियं अंगं । मइला य चोलपट्टा, एगं पायं च सव्वेसिं॥ ३५८०॥
मन्ये यथा अमीषां वैहारिकाणां जल्लेन शरीरोत्थेन मलेन मलिनमङ्गं, यथा च | मलिनाश्चोलपट्टास्तथा सर्वेषामेकं पात्रं भवति तत एकपात्रग्रहणे वैहारिकलक्षणं कृतं भवति |४३५७८-३५८३
प्रमाणोने ॥३५८०॥ अत्राचार्य आह
दोषाः जेसिं एसुवदेसो, तित्थयराणं तु कोविया आणा।
|१४०६ (B) चउरो य अणुग्घाया-ऽणेगे दोसा इमे होंति॥ ३५८१ ॥
गाथा
पात्रे
For Private and Personal Use Only