________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् अष्टम उद्देशकः
१४०४ (B)*
अनेन सम्बन्धेनायातस्यास्य व्याख्या।
कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा अतिरेकमतिरक्तं पतद्ग्रहम् अन्यदन्यस्य अर्थाय | इदमविशेषितं वचनं साधर्मिकस्यार्थायेति द्रष्टव्यं, धारयितुं वा स्वयं वा परिग्रहीतुं, सो वा | णं धारयिष्यति इदं विशेषितवचनम्, अमुको गणी वाचकोऽन्यो वा विशेषनिर्दिष्टः साधुस्तस्य | भविष्यतीति भावः। अहं वा णं धारयिष्यामि ममैव भविष्यतीति भावः अन्यो वा णमिति सर्वत्र वाक्यालङ्कारे धारयिष्यति यस्य कस्याप्यहं दास्यामि, न च से तस्य कल्पते यस्य | विशेषतो निर्दिष्टम् अमुकस्य दातव्यं तम् अनापृच्छ्य अनामन्त्र्य वा अन्येषा-मन्येषां यदृच्छया |* दातुं वा अनुप्रदातुं वा। कल्पते से तस्य तान् आपृच्छ्य आमन्त्र्य च अन्येषामन्येषां दातुं | वा अनुप्रदातुम् एष सूत्राक्षरसंस्कारः ॥ अधुना भाष्यकृत् सामान्यविशेषवचनरूपयोः उद्देश- ||
३५७३-३५७७ निर्देशयोः स्वरूपमाह
अतिरिक्तपतद्
ग्रहादिधारणे साहम्मिय उद्देसो, निद्देसो होइ इत्थि-पुरिसाणं।
विधिनिषेधादिः गणिवायगउद्देसो, अमुग गणी वायए इयरो॥ ३५७४ ॥
|१४०४ (B) १. अन्यस्यान्यस्य-पु.प्रे.॥
..
.
I
सत्र १६
गाथा
For Private and Personal Use Only