SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् अष्टम उद्देशकः १४०४ (A) सूत्रम्- कप्पइ निग्गंथाण वा निग्गंथीण वा अइरेगपडिग्गहं अण्णमण्णस्स अट्ठाए धारेत्तए वा परिग्गहित्तए वा। सो वा णं धारेस्सइ, अहं वा णं धारेस्सामि, अण्णो वा णं धारेस्सइ, नो से कप्पइ ते अणापुच्छिय, अणामंतिय अण्णमण्णेसिं दाउं वा अणुप्पदाउं वा। कप्पइ से ते आपुच्छिय आमंतिय अण्णमण्णेसिं दाउं वा अणुप्पदाउं वा ॥ १६ ॥ 'कप्पति निग्गंथाण वा निग्गंथीण वा अतिरेगपडिग्गहमित्यादि, अस्य सम्बन्धप्रतिपादनार्थमाह उवही दूरद्धाणे, साहम्मियतेण रक्खणे चेव। अणुवत्तंते उ इमं, अतिरेगपडिग्गहं सुत्तं ॥ ३५७३॥ सूत्र १६ अनन्तरसूत्रे इदमुक्तं विस्मरणतः पतित उपधिर्दूरादप्यध्वनि आनेतव्यः इत्युपदेशः | ३५७३-३५७७ कृतोऽन्येषां च विस्मरणतः पतितं गृहीत्वा दूरेऽपि येषां सत्कस्तेषां दातव्योऽन्यथाऽदाने |* अतिरिक्तपतद्साधर्मिकाणां चौरिका स्यात्, तत उपधौ दूराध्वनि साधर्मिकस्तैन्यरक्षणे अनुवर्तमाने ग्रहादिधारणे विधिनिषेधादिः इदमप्यधिकृतं सूत्रम् अतिरेकपतद्ग्रहविषयं दूराध्वाधिकारे साधर्मिकस्तैन्यरक्षणाधिकारेऽभिहितमित्येष सूत्रार्थः ॥ ३५७३॥ |१४०४ (A) १. अट्ठाए दूरमवि अद्धाणं परिवहित्तए - आ. प्र., श्युब्रींग पाठभेदे च ॥ गाथा For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy