________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अष्टम
नीतेऽप्युपकरणे कश्चिदकोविद उपहतमेतदिति कृत्वा नेच्छेत् तस्मिन्नविकोविदे
आत्मीयं वस्त्रादि समर्प्यते । अथ तदपि नेच्छति तदा परिष्ठापितमानीतं पुनरपि विविंचंति व्यवहार
सूत्रम् परिष्ठापयन्ति ॥ ३५७१ ॥ उद्देशकः असतीय अप्पणावि य, झामिय-हिय-वूढ-पडियमादीसु। १४०३ (BM
सुज्झति कयप्पयत्तो, तमेव गेण्हं असढभावो॥ ३५७२॥
येन पूर्वं तत् परिष्ठापितं तस्य पश्चादुपधिः कथमपि प्रदीपनकेन दग्धः, हृतो वा तस्करैः, पानीयेन वा नद्यादिप्लवेन प्लावितः, व्रजतो वा कथमपि विस्मरणतः पतितः,
|३५६८-३५७२
परिष्ठापने आदिशब्दात् प्रत्यनीकेन वा केनापि वस्त्राणि फालितानि, पात्राणि अनेकधा भिन्नानि, * ततो ध्यामित-हृत-व्यूढ-पतितादिषूपकरणेषु अन्यानि उपकरणानि याचनीयानि, तेषामपि करणादिः
असति अभावे कृतप्रयत्नस्तदेव पूर्वपरिष्ठापितं स्वयं गृह्णानः शुद्धोऽशठभाव इति |४|१४०३ (B) कृत्वा ॥ ३५७२॥
गाथा
चिह्न
For Private and Personal Use Only