SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् अष्टम उद्देशकः १४०३ (A) ܀܀܀ ܀܀܀܀܀ www.kobatirth.org वा वास्तव्या ज्ञात्वा, कथम्भूता वास्तव्या: ? इत्याह-सम्पादक भाण्डधारिणो नाम यावन्मात्रमुपकरणमुपयुज्यते तावन्मात्रं धरन्ति शेषं परिष्ठापयन्ति ते, तान् तथाभूतान् ज्ञात्वा ब्रुवते - 'अस्माकमुद्धरितानि वस्त्राणि न सन्ति किन्तु अस्माभिरमुकप्रदेशे परिष्ठापितानि गत्वा प्रतिगृह्णीतेति । एवमुक्ते तेऽपि प्राघूर्णका जानतो गीतार्थान् प्रेषयन्ति ॥ ३५६९ ॥ कथम् ? इत्याह गड्डागिरितरुमादिणि, काउं चिंधाणि तत्थ पेसंति । अवियावडा सयं वा आणतऽन्न व मग्गति ॥ ३५७० ॥ Acharya Shri Kailassagarsuri Gyanmandir तत्र प्राघूर्णकप्रेषितान् वास्तव्या गर्त्ता - गिरितर्वादीनि चिह्नानि कृत्वा प्रेषयन्ति, यदि वा ग्लानादिभिरव्यापृताः स्वयमानयन्ति, परिष्ठापिताभावे अन्यद्वा मार्गयन्ति ॥ ३५७० ॥ साम्प्रतम् 'अविकोविए अप्पणगमिति व्याख्यानयति नीयम्मि य उवकरणे, उवहयमेयं न इच्छई कोई । अविकोविए अप्पणगं, अणिच्छमाणो विविंचंति ॥ ३५७१ ॥ For Private and Personal Use Only गाथा | ३५६८-३५७२ परिष्ठापने चिह्न करणादिः | १४०३ (A)
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy