________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
अष्टम
उद्देशकः
१४०३ (A)
܀܀܀
܀܀܀܀܀
www.kobatirth.org
वा वास्तव्या ज्ञात्वा, कथम्भूता वास्तव्या: ? इत्याह-सम्पादक भाण्डधारिणो नाम यावन्मात्रमुपकरणमुपयुज्यते तावन्मात्रं धरन्ति शेषं परिष्ठापयन्ति ते, तान् तथाभूतान् ज्ञात्वा ब्रुवते - 'अस्माकमुद्धरितानि वस्त्राणि न सन्ति किन्तु अस्माभिरमुकप्रदेशे परिष्ठापितानि गत्वा प्रतिगृह्णीतेति । एवमुक्ते तेऽपि प्राघूर्णका जानतो गीतार्थान् प्रेषयन्ति ॥ ३५६९ ॥
कथम् ? इत्याह
गड्डागिरितरुमादिणि, काउं चिंधाणि तत्थ पेसंति । अवियावडा सयं वा आणतऽन्न व मग्गति ॥ ३५७० ॥
Acharya Shri Kailassagarsuri Gyanmandir
तत्र प्राघूर्णकप्रेषितान् वास्तव्या गर्त्ता - गिरितर्वादीनि चिह्नानि कृत्वा प्रेषयन्ति, यदि वा ग्लानादिभिरव्यापृताः स्वयमानयन्ति, परिष्ठापिताभावे अन्यद्वा मार्गयन्ति ॥ ३५७० ॥
साम्प्रतम् 'अविकोविए अप्पणगमिति व्याख्यानयति
नीयम्मि य उवकरणे, उवहयमेयं न इच्छई कोई । अविकोविए अप्पणगं, अणिच्छमाणो विविंचंति ॥ ३५७१ ॥
For Private and Personal Use Only
गाथा
| ३५६८-३५७२ परिष्ठापने
चिह्न
करणादिः
| १४०३ (A)