SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री स्थानं न जानन्ति, यदि वा न ते वास्तव्या ग्लानादिप्रयोजनैया॑पृतास्ततः स्वयमानीय प्रयच्छन्ति पेसणं वा वि त्ति, अथवा वास्तव्याः प्राघूर्णकानां सन्देशकं ददति यथा- 'अमुकप्रदेशे व्यवहार वस्त्रादि परिष्ठापितमस्ति तदमीषां दर्शय।' अपिशब्दात् यदि ग्लानादिप्रयोजनैर्न व्यापृतास्तदा सूत्रम् अष्टम परिष्ठापिताऽभावेऽन्यद याचित्वा प्रयच्छन्ति । अविकोविते अप्पणगमिति, आनीते परिष्ठापिते उद्देशकः कोऽप्यकोविदो अगीतार्थ उपहतमिति कृत्वा नेच्छेत् तत्र प्राघूर्णकैर्वास्तव्यैर्वा तस्याऽऽत्मीयं १४०२ (B)|| वस्त्रं पात्रं वा दत्त्वा इतरत् स्वयं ग्रहीतव्यम्। अथ तदपि कश्चिदगीतार्थतया न गृह्णीयात् || तर्हि तद् आनीतं पुनरपि परिष्ठाप्यते ॥ ३५६८ ॥ एष गाथायाः सङ्क्षेपार्थः साम्प्रतमेनामेव विवरीषुराह गाथा ३५६८-३५७२ अद्धाण निग्गयादी, नाउ परित्तोवही विवित्ते वा। परिष्ठापने चिह्नसंपडुग भंडधारी, पेसंती ते वि जाणते॥ ३५६९ ॥ करणादिः अध्वनिर्गतादीन् आदिशब्दादशिवादिकारणनिर्गतपरिग्रहस्तान् परीत्तोपधीन् परिमितोपधीन् ||१४०२ (B) विविक्तान् वा विविक्तोपधीन् वा विस्मरणतः पतितोपधीनित्यर्थः, उपलक्षणमेतत्, दग्धोपधीन् For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy