________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
अष्टम
उद्देशक:
१४०१ (A)
܀܀܀܀܀
www.kobatirth.org
तमेव विधिमाह -
दुविहा जायमजाया, जाया अभियोग तह असुद्धा य । अभियोगादी छेत्तुं इयरं पुण अक्खुयं चेव ॥ ३५६४॥
सा परिष्ठापनिका द्विविधा, जाता अजाता च, तत्र जाता नाम अभियोगकृता विषकृता च, तत्राऽभियोगो वशीकरणम्, अथवा जाता अशुद्धा सा द्विविधा, मूलगुणाशुद्धा उत्तरगुणाशुद्धा च। तत्र जाता अभियोगकृता विषकृता वा, मूलगुणाशुद्धा उत्तरगुणाऽशुद्धा वा, सा छेत्तुं भेत्तुं वा कर्त्तव्या, इतरत् पुनरुपकरणमभियोगादिदोषरहितमक्षतं चैव परिष्ठापयितव्यम् ॥ ३५६४ ॥ अत्र पर प्रश्नं करोति
पहनिग्गयाइयाणं, विजाणणट्ठाए तत्थ चोदे | सुद्धासुद्धनिमित्तं, कीरइ विधिं इमं तु तहिं ॥ ३५६५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
एतच्च प्रागुक्ते विधौ प्रतिपादिते परोऽसहमानश्चोदयति प्रश्नयति पथनिर्गतादीनां पथनिर्गता मार्गप्रतिपन्ना आदिशब्दादशिवादिभिः कारणैर्निर्गताः परिगृह्यन्ते तेषां शुद्धाऽशुद्धनिमित्तं
For Private and Personal Use Only
गाथा
| ३५६१-३५६७
विस्मृतोपधि
ग्रहणे परिष्ठापने
च विधिः
१४०१ (A)