SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् अष्टम उद्देशकः १४०० (B) येषां स उपधिस्ते अशिवगृहीताः, येन (यैः) दृष्टस्स नेति प्रथमो भङ्गः । यदृष्टस्ते अशिवगृहीता येषां सत्कस्ते न गृहीताः, अथवा उभयं गृहीतमिति तृतीयः, नोभयमपि गृहीतमिति चतुर्थः । तत्र चतुर्थभङ्गोऽपवादविधिमधिकृत्य शून्यः, न भवति तत्राऽपवाद इति भावः । तत्र प्रथमभङ्गे न गृह्णाति अशिवोपह तत्वात्, द्वितीयेऽपि न गृह्णाति तदानीं तस्य तैरग्रहणादशिवोपहतत्त्वात्, तृतीये भङ्गे सदृशे अशिवे कारणे गृह्णाति, विसदृशे सोममुखादिलक्षणे न गृह्णाति, यदि वा अवमौदर्येण देशान्तरं गन्तुकामा न गृह्णीयुः ॥ ३५६२॥ गाथा अह पुण गहियं पुव्वं न य दिटुं जस्स विच्चुयं तं तु। ३५६१-३५६७ विस्मृतोपधिपहावियनदेसं इमेण विहिणा विगिविज्जा॥ ३५६३॥ ग्रहणे परिष्ठापने अथ पुनर्गृहीतं पूर्वमुपकरणं न च स दृष्टो यस्य सत्कं तदुपकरणं विच्युतं विस्मरणतः च विधि: पतितं यस्मात् पवनवेगेन धाविताः प्रधाविता अन्यदेशं तद् अनेन वक्ष्यमाणेन विधिना || १४०० (B) विवेचयेत् परिष्ठापयेत् ॥ ३५६३॥ For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy