________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् अष्टम उद्देशकः १४०० (B)
येषां स उपधिस्ते अशिवगृहीताः, येन (यैः) दृष्टस्स नेति प्रथमो भङ्गः । यदृष्टस्ते अशिवगृहीता येषां सत्कस्ते न गृहीताः, अथवा उभयं गृहीतमिति तृतीयः, नोभयमपि गृहीतमिति चतुर्थः । तत्र चतुर्थभङ्गोऽपवादविधिमधिकृत्य शून्यः, न भवति तत्राऽपवाद इति भावः । तत्र प्रथमभङ्गे न गृह्णाति अशिवोपह तत्वात्, द्वितीयेऽपि न गृह्णाति तदानीं तस्य तैरग्रहणादशिवोपहतत्त्वात्, तृतीये भङ्गे सदृशे अशिवे कारणे गृह्णाति, विसदृशे सोममुखादिलक्षणे न गृह्णाति, यदि वा अवमौदर्येण देशान्तरं गन्तुकामा न गृह्णीयुः ॥ ३५६२॥
गाथा अह पुण गहियं पुव्वं न य दिटुं जस्स विच्चुयं तं तु।
३५६१-३५६७
विस्मृतोपधिपहावियनदेसं इमेण विहिणा विगिविज्जा॥ ३५६३॥
ग्रहणे
परिष्ठापने अथ पुनर्गृहीतं पूर्वमुपकरणं न च स दृष्टो यस्य सत्कं तदुपकरणं विच्युतं विस्मरणतः च विधि: पतितं यस्मात् पवनवेगेन धाविताः प्रधाविता अन्यदेशं तद् अनेन वक्ष्यमाणेन विधिना ||
१४०० (B) विवेचयेत् परिष्ठापयेत् ॥ ३५६३॥
For Private and Personal Use Only