SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री ४ व्यवहारसूत्रम् अष्टम उद्देशकः १४०१ (B) परिष्ठापनमिदमिति विज्ञानार्थं तत्रेदं वक्ष्यमाणं चिह्न क्रियतामिति ॥ ३५६५ ॥ तदेवाहएगा दो तिन्नि वली, वत्थे कीरति पाए चीराणि। छुब्भंतु चोदगेणं, इति उदिते बेति आयरितो॥ ३५६६॥ 'मूलगुणैरशुद्धे वस्त्रे एका वलिः एकं वक्रं कृत्वा तत् परिष्ठाप्यते, मूलगुणैरशुद्ध पात्रे एकं चीवरमेकं [वा] प्रस्तरं क्षिप्त्वा तत् परिष्ठाप्यताम्, उत्तरगुणैरशुद्धे द्वे वक्रे क्रियेयातां, पात्रे द्वे चीवरखण्डे द्वौ वा प्रस्तरौ क्षिप्येयातां, मूलगुणैरुत्तरगुणैश्च शुद्धे वस्त्रे त्रीणि वक्राणि क्रियेरन् पात्रे त्रीणि चीवराणि त्रयो वा प्रस्तराः क्षिप्येरन्' इति अमुना प्रकारेण चोदकेनोक्ते आचार्यो ब्रवीति ॥ ३५६६॥ किं तद् ? इत्याहसुद्धमसुद्धं एवं, होति असुद्धं व सुद्धं वायवसा। तेणतिदुगेगगंठी, वत्थे पायम्मि रेहाओ॥ ३५६७॥ गाथा ३५६१-३५६७ विस्मृतोपधि ग्रहणे परिष्ठापने च विधि: १४०१ (B) For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy