________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् अष्टम
उद्देशकः
१३९९ (A)
इयरे वि होज गहणं, आसंकाए अणिजमाणम्मि। किह पुण होज्जाऽऽसंका, इमेहि उ कारणेहिं तु॥ ३५५७॥
इतरस्मिन्नप्यसंविग्नपाक्षिकसम्बन्धिन्युपधौ असंविग्नपाक्षिकसम्बन्धित्वेनाऽज्ञायमाने आशङ्कया ग्रहणं भवेत्, किह पुनराशङ्का भवेत् ?सूरिराह-एभिर्वक्ष्यमाणैः कारणैः ॥३५५७॥
तान्येवाहपहाणादो सरणे वा, अहव समावत्तितो गयाऽणेगा।
गाथा संविग्गमसंविग्गा, इति संका गेण्हंते पडियं ॥ ३५५८॥
३५५५-३५६०
असंविग्नजिनप्रतिमास्नानदर्शननिमित्तम्, आदिशब्दात् सङ्घप्रयोजनेन केनापि समवसरणे मेलापके विस्मतोपधे यदिवा एवमेव समापत्तितो गताः पुरतोऽनेके संविग्ना असंविग्नाश्च, तेषां च गच्छतां || विधिः कस्याप्युपधिर्विस्मरणतः पतितः, स न ज्ञायते सम्यक् किं संविग्नानामुताऽसंविग्नानां ? १३९९ (A) केवलं स्यात् संविग्नानामपीति तं पतितं गृह्णाति ॥ ३५५८ ॥
For Private and Personal Use Only