________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
साम्प्रतमुद्वर्तनाभावं यतनां चाह
संकट्ठहरियछाया, असती गहितोवही ठितो उड्डे । व्यवहारसूत्रम् उढेइ व अप्पत्ते, सहसा पत्ते ततो पढेिं ॥ ३५४४॥ अष्टम
संकष्टो नाम पन्था स उच्यते यो वाट्योरपान्तराले, तत्रोद्वर्तनस्यासम्भवः अथवा चतसृष्वपि |* उद्देशकः
|| दिक्षु समन्ततो हरितकायः, अथवा पन्थानमतिरिच्याऽन्यत्र सर्वथा छाया न विद्यते, ततः १३९५ (A)|
एतैः कारणैरुद्वर्त्तनाऽसम्भवे पथ्येव गृहीतोपधिः गृहीतोपकरणो मुहूर्त्तमात्रमूद्धर्वस्थितो मार्ग एव छायायां विश्राम्येत । यदा त पथिकानागच्छतः पश्यति तदा तेषु तं प्रदेशमप्राप्तेष्वेव उत्तिष्ठति यथा ते जानन्ति पर्वमेव उत्थित इति। अथ सहसैव ते पथिका अदष्टा एव | संप्राप्तास्तदा तेषां पृष्टं दत्त्वा उत्तिष्ठति यथा ते जानन्ति यथैष आत्मव्यापारेणोत्थित इति एवं ३५४२-३५४७
अपवादे पथि मिथ्यात्वादिदोषाः परिहता भवन्ति ॥ ३५४४ ।।
विश्रामणादिः भुंजणपियणुच्चारे, जयणं तत्थ कुव्वती ।
यतना च उदाहडा उ जे दोसा, पुव्वं तेसु जतो भवे ॥ ३५४५॥
१३९५ (A)
गाथा
१. अत्थे-पु. प्रे. मु.॥
For Private and Personal Use Only