________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
"
| श्री | | व्यवहारसूत्रम् अष्टम उद्देशकः | १३९४ (B)
"
"
"
विश्राम्यति। तदेवं पथ उभयोः पार्श्वयोर्दूरेण वृक्षसम्भवे द्वितीयपदमुक्तम् । इदानीं समन्ततो वक्षछन्ने प्रतिपादयति-छन्ने वा मोत्त पहमिति, यत्र पन्था उभयोः पार्श्वयोः वक्षैश्छन्नस्तत्र, वा विभाषायां, यदि निर्भयं ततः पन्थानं मुक्त्वाऽन्यत्र विश्रामणादि करोति । अथ भयं तदा पथ्येवेति। एतदरेऽभिहितं, ग्रामसमीपे पुनर्निर्भयमिति वृक्षछन्ने वा पथि पथ उद्वत्य | विश्रामणादि करोति ग्रामसमीपे यस्य तस्य वृक्षदेवकुलादेः छायासम्भवात् ॥ ३५४२ ॥
तेन पुनः साधुना पथः कियद्दूरे उद्वर्तितव्यम्? अत आहपंथे ठितो न पेच्छति, परिहरिया पुव्ववन्निया दोसा । बिइयपए असतीए, जयणाए चिट्ठणादीणि ॥ ३५४३ ॥
गाथा तावति दूरे उद्धृत्य स्थातव्यं यत्र पथिक: पथा व्रजन् पथि ऊर्ध्वं स्थितो वा साधुमुद्वृत्तं |
३५४२-३५४७
अपवादे पथि न पश्यति। एवं च पूर्ववर्णिता दोषाः समस्ता अपि परिहताः। द्वितीयपदे अपवादपदे | विश्रामणादिः पुनरुद्वर्त्तने असति उद्वर्त्तनाभावे पथ्यपि यतनया वक्ष्यमाणया स्थानादीनि करोति, स च | तथा कुर्वन् तीर्थकराज्ञाया प्रवृत्तेः शुद्ध इति ॥ ३५४३ ॥
१३९४ (B)
यतना च
१. राज्ञया-पु. प्रे. मु.॥
For Private and Personal Use Only