________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री | व्यवहार-14 सूत्रम्
अष्टम
उद्देशकः १३९५ (B)
भोजने पाने उच्चारे च यतनां तत्र पथि करोति। कथम्? इत्याह-उदाहृता ये पूर्व दोषास्तेषु यतो भवेत् यथा ते न भवन्ति तथा यतेतेति भावः ॥ ३५४५ ॥
गंतव्व पलोएउं, अकरण लहुतो य दोस आणादी । पम्हढे वोसट्टे, लहुतो आणादिणो चेव ॥ ३५४६ ॥
विश्रम्य उच्चारं प्रश्रवणं वा कृत्वा यदा गन्तव्यं भवति तदा सिंहावलोकनेन पश्चादवलोक्य : गन्तव्यं, यदि पुनरवलोकनं न करोति तदा प्रायश्चित्तं तस्य लघुको मासः । अधिकरणदोषाश्च प्रागुक्ताः । कथमपि विस्मरणतः पतिते सम्भवन्ति आज्ञादयश्च आज्ञाभङ्गादयश्च दोषाः। तथा | यदि कथमपि विस्मरणतः पतितं स्यात् ततस्तद्ग्रहणाय प्रतिनिवर्तितव्यम् । यदि मन्यते किं ३५४२-३५४७
अपवादे पथि तेनेति व्युत्सृजति तदा मासलघुकम् आज्ञाभङ्गादयश्च दोषाः ॥ ३५४६ ॥
विश्रामणादिः एतदेवाहपम्हुढे गंतव्वं, अगमणे लहुगो य दोस आणादी ।
४१३९५ (B) निक्कारणम्मि तिन्नि, उ पोरिसी कारणे सुद्धो ॥ ३५४७॥
गाथा
यतना च
For Private and Personal Use Only