________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारसूत्रम्
अष्टम उद्देशकः १३९३ (B)
शयितव्यमिति॥ ३५३९॥
सम्प्रति 'ते चेव य सविसेसा संकादिविविंचमाणे वी'इत्येतद्व्याख्यानार्थमाहउच्चारं पासवणं, अणुपथे चेव आयरंतस्स । लहुगो य होइ मासो, चाउम्मासो सवित्थारो ॥ ३५४० ॥
उच्चारं प्रश्रवणं वा अध्वगानामनुकूले पथि आचरतोऽसामाचारीनिष्पन्नं प्रायश्चित्तं लघुको भवति मासः। अथ तं तथोच्चारं प्रश्रवणं वा कुर्वन्तमवलोक्य केचिदन्यं पन्थानं कुर्वन्ति तदा चत्वारो मासा लघुकाः। सवित्थारो त्ति यच्च स्त्र्यादिभिः सह सङ्घट्टनादि प्राप्नोति तन्निष्पन्नमपि तस्य प्रायश्चित्तमिति भावः॥ ३५४०॥
तथाछड्डावणमन्नपहो, दवाऽसती दुब्भिगंध कलुसप्पो । तेणो त्ति व संकेजा, आदियणे चेव उड्डाहो ॥ ३५४१॥
गाथा ३५३४-३५४१
पथि विश्रामणादौ
दोषाः
१३९३ (B)
१. स चाउम्मासाइ वित्थारो-सं.॥
For Private and Personal Use Only