SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् अष्टम उद्देशकः १३९० (A) एमेव य बहिया वी, वियारभूमीए होज पडियं तु । तस्स वि एसेव गमो, होइ य नेयो निरवसेसो ॥ ३५२८॥ एवमेव अनेनैव प्रकारेण ग्रामादीनां बहिरपि विचारभूमौ पतितं भवेत् तस्याप्येष : एवाऽनन्तरोदितो गमः प्रकारो निरवशेषो ज्ञेयो ज्ञातव्यो भवति ॥ ३५२८ ॥ तदेवं सूत्रद्वयं भावितमधुना तृतीयसूत्रभावनार्थमाहगामो खलु पुव्वुत्तो, दुइज्जंते उ दोन्नि उ विहाणा । अन्नतरग्गहणेणं, दुविहो तिविहो व उवही उ ॥ ३५२९॥ ग्रामः खलु पूर्वमुक्तस्तस्मादनुकूलोऽन्यो ग्रामोऽनुग्रामो ग्रामश्चानुग्रामश्च ग्रामानुग्रामं | विश्रामणादौ समाहारत्वादेकवचनम्, तद् दूयमानस्य गच्छतः तस्मिन् गच्छति द्वे विधाने 'ऋतुबद्धे काले | दोषाः गन्तव्यम् तथा पादाभ्यामिति' आभ्यां द्वाभ्यां प्रख्या ॥ ३५२९ ॥ १३९० (A) गाथा ३५२८-३५३३ मार्गे सम्प्रति नियुक्तिविस्तर: For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy