________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् अष्टम उद्देशकः
१३९० (A)
एमेव य बहिया वी, वियारभूमीए होज पडियं तु । तस्स वि एसेव गमो, होइ य नेयो निरवसेसो ॥ ३५२८॥
एवमेव अनेनैव प्रकारेण ग्रामादीनां बहिरपि विचारभूमौ पतितं भवेत् तस्याप्येष : एवाऽनन्तरोदितो गमः प्रकारो निरवशेषो ज्ञेयो ज्ञातव्यो भवति ॥ ३५२८ ॥ तदेवं सूत्रद्वयं भावितमधुना तृतीयसूत्रभावनार्थमाहगामो खलु पुव्वुत्तो, दुइज्जंते उ दोन्नि उ विहाणा । अन्नतरग्गहणेणं, दुविहो तिविहो व उवही उ ॥ ३५२९॥
ग्रामः खलु पूर्वमुक्तस्तस्मादनुकूलोऽन्यो ग्रामोऽनुग्रामो ग्रामश्चानुग्रामश्च ग्रामानुग्रामं | विश्रामणादौ समाहारत्वादेकवचनम्, तद् दूयमानस्य गच्छतः तस्मिन् गच्छति द्वे विधाने 'ऋतुबद्धे काले | दोषाः गन्तव्यम् तथा पादाभ्यामिति' आभ्यां द्वाभ्यां प्रख्या ॥ ३५२९ ॥
१३९० (A)
गाथा ३५२८-३५३३
मार्गे
सम्प्रति नियुक्तिविस्तर:
For Private and Personal Use Only