SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् अष्टम उद्देशकः १३८९ (B) छिन्नं न गृह्णीयात् ॥ ३५२५ ॥ हीणाहियप्पमाणं, सिव्वणिचित्तल विरंगभंगी वा । ___ एएहि असंविग्गोवहित्ति दटुं विवजंती ॥ ३५२६॥ __ हीनाधिकप्रमाणं नाऽऽगमोक्तप्रमाणोपपन्नं तथा सीवनिकया चित्रलं-चित्रं च तत् सीवनिकाचित्रलम्। तथा विविधरङ्गेन-रागद्रव्येण भङ्गिः-विच्छित्तिर्यत्र तद् विरङ्गभङ्गि, तद्वा दृष्ट्वा, एतैः कारणैरयमसंविग्नानामुपधिरिति ज्ञात्वा विवर्जयन्ति ॥ ३५२६ ॥ एमेव य बीयपदे, अंतो उ परिठविजइ इमेहिं । तुच्छो अतिजुण्णो वा, सुन्ने वावी विविंचिज्जा ॥ ३५२७॥ एवमेव अनेनैव प्रकारेण एभिर्वक्ष्यमाणैः कारणामादीनामन्तद्धितीयपदेन परिष्ठापयेत् ||३५२१-३५२७ | विस्मृतोपधिपतितं न गृह्णीयात् , कैः ? इत्याह-तुच्छः मुखपोत्तिका-पादप्रोञ्छनादिकः कुथितत्वादिना ग्रहणे विधिः अकिञ्चित्करः, यदि वा अतिजीर्णो हस्तेन गृह्यमाणोऽनेकधा विशरारु जायते, शून्ये वा विविक्ते प्रदेशे पतितो यत्र विस्मरणासम्भवः । ततः एतैः कारणैः परिष्ठापित एष उपधिरिति १३८९ (B) कृत्वा विविच्याद् न गृह्णीयादिति भावः ॥ ३५२७ ॥ गाथा For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy