________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् अष्टम
उद्देशकः १३८९ (B)
छिन्नं न गृह्णीयात् ॥ ३५२५ ॥
हीणाहियप्पमाणं, सिव्वणिचित्तल विरंगभंगी वा । ___ एएहि असंविग्गोवहित्ति दटुं विवजंती ॥ ३५२६॥ __ हीनाधिकप्रमाणं नाऽऽगमोक्तप्रमाणोपपन्नं तथा सीवनिकया चित्रलं-चित्रं च तत् सीवनिकाचित्रलम्। तथा विविधरङ्गेन-रागद्रव्येण भङ्गिः-विच्छित्तिर्यत्र तद् विरङ्गभङ्गि, तद्वा दृष्ट्वा, एतैः कारणैरयमसंविग्नानामुपधिरिति ज्ञात्वा विवर्जयन्ति ॥ ३५२६ ॥
एमेव य बीयपदे, अंतो उ परिठविजइ इमेहिं । तुच्छो अतिजुण्णो वा, सुन्ने वावी विविंचिज्जा ॥ ३५२७॥ एवमेव अनेनैव प्रकारेण एभिर्वक्ष्यमाणैः कारणामादीनामन्तद्धितीयपदेन परिष्ठापयेत् ||३५२१-३५२७
| विस्मृतोपधिपतितं न गृह्णीयात् , कैः ? इत्याह-तुच्छः मुखपोत्तिका-पादप्रोञ्छनादिकः कुथितत्वादिना
ग्रहणे विधिः अकिञ्चित्करः, यदि वा अतिजीर्णो हस्तेन गृह्यमाणोऽनेकधा विशरारु जायते, शून्ये वा विविक्ते प्रदेशे पतितो यत्र विस्मरणासम्भवः । ततः एतैः कारणैः परिष्ठापित एष उपधिरिति
१३८९ (B) कृत्वा विविच्याद् न गृह्णीयादिति भावः ॥ ३५२७ ॥
गाथा
For Private and Personal Use Only