________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
अष्टम
उद्देशकः
१३८८ (B)
www.kobatirth.org
निस्संकियं तु नाउं विच्चुयमेयं तु ताहे घेत्तव्वं ।
संकादिदोसविजढा, नाउं वप्पंति जस्स तयं ॥ ३५२२ ॥
यदा एतत् उपकरणं कस्यापि विच्युतं विस्मरणतः पतितमिति निःशङ्कितं ज्ञातं भवत तदा नियमतो ग्रहीतव्यं गृहीत्वा च शङ्कादिदोषरहिता मा मम विषये कस्यापि शङ्का स्यादित्यादि दोषवर्जिता यस्य तत् उपकरणं तस्य ज्ञात्वा समर्पयन्ति ॥ ३५२२ ॥
एतच्च यद्विषये कर्त्तव्यं तानाह
समणुण्णेयराणं, वासंजती संजयाण वा ।
इयरे उ अणुवदेसो, गहियं पुण घेप्प तेहिं ॥ ३५२३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
समनोज्ञानां साम्भोगिकीनाम् इतरासामसाम्भोगिकीनां संविग्नानां संयतीनां संयतानां वा सत्कमुपकरणं पतितं गृहीत्वा यस्य सत्कं तस्य दातव्यं, ये तु इतरे पार्श्वस्थादयस्तेषामयमनुपदेशः, तेषां सत्कं पतितं गृहीत्वा यस्य सत्कं तस्मै देयमिति नाऽस्माकमुपदेशो
१ अणुण्णव सं ॥
For Private and Personal Use Only
****
गाथा
| ३५२१-३५२७
विस्मृतोपधिग्रहणे विधिः
| १३८८ (B)