________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् अष्टम
उद्देशकः १३८५ (A)
अहवा बेंति अम्हे ते, सहामो एस ते बली । न सहेज्जाऽवराहं, तेण होज्ज न ते खमं ॥ ३५१४ ॥
अथवा इदं ब्रुवते- वयं तवापराधं सहामहे एष पुनर्बलीयान् तवापराधं न सहेत, . असहिष्णुना च तेन यत् क्रियते तन्न ते क्षमं भवेत् ॥ ३५१४ ॥
एवमुक्तो यदि सोऽतिरोषेण न तिष्ठति निष्काशयति प्रहारैर्वा धावति तदा स बलीयान् यत् करोति तत् दर्शयतिसो य रुट्ठो व उद्वित्ता, खंभं कुटुं व कंपते ।
| सूत्र १३-१४ पुव्वं स नातिमित्तेहि, तं गमंति पहूण वा ॥ ३५१५॥
३५११-३५१५ स बलीयान् रुष्ट इव न तु परामर्थतो रुष्ट उत्थाय स्तम्भं वा कुड्यं वा मुष्टिप्रहारेण | परिभ्रष्टोप
| करणेविधि: कम्पयति कम्पयंश्च ब्रूते-'एवं शिरः पातयिष्यामि यदि न स्थास्यसि', एतच्च पर्यन्ते उच्यते; अन्यथा पूर्वमेव ज्ञातिभिर्मित्रैर्वा प्रभुणा तं गमयन्ति तथाऽप्यतिष्ठत्यनन्तरोदितं क्रियते॥३५१३॥ १३८५ (A)
सूत्रम्- निग्गंथस्स णं गाहावइकुलं पिंडवायपडियाए अणुपविट्ठस्स अहालहुसए |
गाथा
For Private and Personal Use Only