SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir X 1X श्री व्यवहार सूत्रम् अष्टम उद्देशकः १३८४ (B) H तथा अनुलोमेन वचसा अनुलोमनं कर्त्तव्यम्, अथ तथापि न ददाति तर्हि 'सजातिः सजातिमनुकूलयतीति' न्यायमङ्गीकृत्य ये तस्य स्वजना यानि च मित्राणि तैरनुलोमयितव्यः । तथाप्यतिष्ठति अभियोगो मन्त्रादिना कर्त्तव्यः, निमित्तं वा प्रयोक्तव्यं, बन्धनं वा सर्वैरपि साधुभिस्तस्य कर्त्तव्यं, ततः प्रभाते व्यवहारः कर्त्तव्यः ॥ ३५१२ ॥ मा णे छिवसु भाणाइ, मा भिंदिस्ससि णेऽजया। दुहतो मा य बोलेंति, थेरा वारेंति संजए ॥ ३५१३ ॥ यदि साधूनां भाण्डकं बहिर्नेतुं व्यवसितस्तदा स भण्यते- 'मा नोऽस्माकं भाजनानि | स्पृश हे! अयत! मा वा नोऽस्माकं भाजनानि भिन्द्धि', यदि पुनस्तं संयता निर्द्धर्मादिवचोभिराक्रोशन्ति तदा स्थविरा आचार्याः संयतान् वारयन्ति-'मा आर्या! द्विधातो बोलं कार्युः, एकां तावत् वसतिं प्रतिगृह्णीथ द्वितीयं परुषाणि भाषध्वे तस्मात् मा एवं भणत यत् करोति तत् क्षमध्वमिति' ॥ ३५१३॥ . . . . . सूत्र १३-१४ | गाथा |३५११-३५१५ | परिभ्रष्टोप| करणेविधिः १३८४ (B) For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy