SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वयो वर्णं च गृहस्वामिनो [ज्ञात्वा] वल्गु शोभनं वदन्तीत्येवंशीला वल्गुवादिनो वसतिस्वामिनं वक्ष्यमाणं वदन्ति, इतरे च सभाण्डाः सोपकरणाः सन्तो निरन्तरं वसतिमास्पन्दन्ते व्याप्नुवन्ति ॥३५०८॥ श्री व्यवहार सूत्रम् अष्टम उद्देशकः १३८३ (B) कथं वदन्ति? इत्यत आहअब्भासत्थं गंतूण, पुच्छए दूरपत्तिमा जयणा । तद्दिसमेंतपडिच्छण, पत्ते य कहेंति सब्भावं ॥ ३५०९ ॥ यदि अभ्यासस्थो निकटवर्ती भवति तदा गत्वा वसतिस्वामिनं पृच्छति, अथ दूरप्राप्तस्तत्रेयं यतना-तां दिशमागच्छतः प्रतीक्षणं कर्त्तव्यं, प्राप्ते च तस्मिन् सद्भावं कथयन्ति, यथाबहिः स्तेनादिभयात् युष्माकमुपाश्रये वयं स्थिताः' ॥ ३५०९ ।। तथेदं वदन्तिबिले व वसिउं नागा, पातो गच्छामो सज्जणा । निरत्थाणं बहिं दोसा, जाते मा होज तुज्झवी ॥ ३५१०॥ गाथा ३५०४-३५१० कारणे पूर्वमग्रहः पाश्चाद् अनुज्ञापना १३८३ (B) For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy