SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् अष्टम उद्देशकः १३८३ (A) www.kobatirth.org एतैरनन्तरोदितैः कारणैः पूर्वमुच्चारादिभूमीः प्रत्युपेक्ष्य दृष्टः परिजनोऽनुज्ञाप्यते ततस्तस्यां वसतौ आयान्ति साधवः, तत्र दृष्टे परिजने अनुज्ञाप्यमाने इयं वक्ष्यमाणा यतना भवति || ३५०६ ॥ तामेवाह पेहेत्तुच्चारभोमादी, ठायंती वोत्तुं परिजणं । अच्छामो जाव सो एइ, जातीहामो तमागयं । ३५०७ ॥ प्रेक्ष्य प्रत्युपेक्ष्य उच्चारभूम्यादि परिजनमुक्त्वा साधवस्तत्र तिष्ठन्ति । कथमुक्त्वेत्यत आह— आस्महे तावत् यावत् स गृहस्वामी समागच्छति ततस्तमागतं याचिष्यामहे ॥३५०७ ॥ स चागतो येन विधिना समनुज्ञापयितव्यस्तं विधिमाह वयं वन्नं च नाऊण, वयंते वग्गुवादिणो । अफंदंति निरंतरं । ३५०८ ॥ सभंडा वेयरे सेज्जं, १ अप्कंदंती ला. । Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only ܀܀܀܀܀܀܀ गाथा | ३५०४-३५१० कारणे पूर्वमग्रहः पाश्चाद् अनुज्ञापना | १३८३ (A)
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy