SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् अष्टम उद्देशकः १३८२ (B) + अद्धाणे अट्ठाहिय, ओमऽसिवे गामाणुगामि विवेले । तेणा सावय मसगा, सीयं वासं दुरहियासं ॥ ३५०५॥ अध्वनि मार्गे गताः साधवः, तत्राऽन्यत्र याचिता वसतिः परं न लब्धा, अथवा अष्टाहिकं द्रष्टुमागताः, यदि वा ग्लानादीनां कारणेन, यदि वा अवमौदर्यमशिवं वा भविष्यतीत्यन्यदेशं संप्रस्थिता विकाले प्राप्ताः, अथवा ग्रामानुग्रामं विहरन्ति व्यतिकृष्टमन्तरमपान्तराले इति कृत्वा सार्थवशेन वा विवेले विकाले प्राप्ताः, अन्या च वसतिर्न रोचते वसतिमन्तरेण च स्तेनभयं वा श्वापदभयं वा, मशका वा दुरध्यासा:, सीतं वा दुरध्यासं पतति यथा उत्तरापथे गाथा वर्षं वा घनं निपतन तिष्ठति, तत एतैः कारणैरदृष्टेप्यधिकृतवसतिस्वामिनि मा अन्ये पथिका ३५०४-३५१० कर्पटिका वा तिष्ठन्त्विति तथैव कायिक्यादिभूमीः प्रत्युपेक्ष्य पूर्वमवग्रहं गृहीत्वा || कारणे पूर्वमग्रहः पश्चाद्वसतिस्वामिनमनुज्ञापयन्ति ॥ ३५०५ ॥ पाश्चाद् अनुज्ञापना एतदेव सविशेषमाह १३८२ (B) एएहिं कारणेहिं, पुव्वं पेहेत्तु दिट्ठऽणुण्णाए । ताहे अयंति दिढे, इमा उ जयणा तहिं होइ ॥ ३५०६॥ For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy