________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् अष्टम उद्देशकः १३८२ (B)
+
अद्धाणे अट्ठाहिय, ओमऽसिवे गामाणुगामि विवेले । तेणा सावय मसगा, सीयं वासं दुरहियासं ॥ ३५०५॥
अध्वनि मार्गे गताः साधवः, तत्राऽन्यत्र याचिता वसतिः परं न लब्धा, अथवा अष्टाहिकं द्रष्टुमागताः, यदि वा ग्लानादीनां कारणेन, यदि वा अवमौदर्यमशिवं वा भविष्यतीत्यन्यदेशं संप्रस्थिता विकाले प्राप्ताः, अथवा ग्रामानुग्रामं विहरन्ति व्यतिकृष्टमन्तरमपान्तराले इति कृत्वा सार्थवशेन वा विवेले विकाले प्राप्ताः, अन्या च वसतिर्न रोचते वसतिमन्तरेण च स्तेनभयं वा श्वापदभयं वा, मशका वा दुरध्यासा:, सीतं वा दुरध्यासं पतति यथा उत्तरापथे
गाथा वर्षं वा घनं निपतन तिष्ठति, तत एतैः कारणैरदृष्टेप्यधिकृतवसतिस्वामिनि मा अन्ये पथिका
३५०४-३५१० कर्पटिका वा तिष्ठन्त्विति तथैव कायिक्यादिभूमीः प्रत्युपेक्ष्य पूर्वमवग्रहं गृहीत्वा || कारणे
पूर्वमग्रहः पश्चाद्वसतिस्वामिनमनुज्ञापयन्ति ॥ ३५०५ ॥
पाश्चाद्
अनुज्ञापना एतदेव सविशेषमाह
१३८२ (B) एएहिं कारणेहिं, पुव्वं पेहेत्तु दिट्ठऽणुण्णाए । ताहे अयंति दिढे, इमा उ जयणा तहिं होइ ॥ ३५०६॥
For Private and Personal Use Only