SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४ श्री व्यवहार सूत्रम् अष्टम उद्देशकः १३७७ (B) xxx गवेषयेत्, असति बहिः संस्तारकस्याऽलभ्यमानत्वेनाभावे तमेव सागारिकसत्कमन्यसत्कं वा ४ शय्यासंस्तारकमनुज्ञापयेत्, यथा- 'बहिर्याचितः शय्यासंस्तारकः परं न लब्धस्ततो यूयमनुजानीताऽऽत्मीयं संस्तारकं येन बहिर्नयामः' इति । यदि नानुज्ञापयति तदा तृणमयसंस्तारकविषये प्रायश्चित्तं मासलघु, फलकमयसंस्तारकविषये चतुर्लघु ॥ ३४९३ ॥ अत्रैवापवादमधिकृत्य विकल्पानाहअहवा अवस्सघेत्तव्वयम्मि दव्वम्मि किं भवे पढमं? । नयणं समणुण्णा विवच्चओ वा जहुत्तातो ॥ ३४९४ ॥ अधवेत्यपवादमधिकृत्य प्रकारान्तरोपदर्शने । यदि नियमात् तत्संस्तारकद्रव्यं बहिर्नेतव्यं, न शक्यते तद्विना मोक्षसाधनं कर्तुमिति, तर्हि प्रथमतः किं कर्त्तव्यं नयनं समनुज्ञा वा? आचार्य आह- अवश्यं नयनलक्षणे अपवादे प्राप्ते पूर्वं नयनं कर्त्तव्यं पश्चादनुज्ञापना, यदि वा पूर्वमनुज्ञापना कर्त्तव्या पश्चान्नयनं विपर्ययो वा यथोक्तात् । किमुक्तं भवति? नापि पूर्वमनुज्ञापयेत् नापि नीत्वा पश्चादनुज्ञापयेत्। तत्र यः पूर्वमनुज्ञापनं पश्चान्नयनमित्येकान्तशुद्धो भङ्गः, एष च सूत्र ७ गाथा ३४८९-३४९४ शय्यासंस्तारकग्रहणे पुनः अनुज्ञापना १३७७ (B) For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy