________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् अष्टम
उद्देशकः १३७७ (A)
परिसाडिपरिसेहो, पुणरुद्धारो य वण्णितो पुव्वं । अपरिसाडिग्गहणं, वासासु य वन्नियं नियमा ॥ ३४९२॥
पूर्वं परिशाटेः शय्यासंस्तारकस्य प्रतिषेधः कृतः यथा-न कल्पते परिशाटिः ४ शय्यासंस्तारक इति, ततः पुनरुद्धारोऽपवादः पूर्वमेव वर्णितो यथा ऋतुबद्धे काले निष्कारणं : संस्तारका न कल्पन्ते, [कारणे पुनः कल्पन्ते] तथा पूर्वमेवैतदपि वर्णितं यथा वर्षासु वर्षाकाले नियमादपरिशाटे: शय्यासंस्तारकस्य ग्रहणं कर्त्तव्यमिति ॥ ३४९२ ।।
गाथा पुण्णम्मि अंतो मासे, वासावासे विमं हवति सुत्तं ।
३४८९-३४९४ तत्थेवण्णं गवेसेइ, असती तं चेवऽणुण्णवए ॥ ३४९३ ॥
शय्या
संस्तारकअन्तर्ग्रामस्य नगरस्य वा मध्ये पूर्णे मासे पूर्ण वर्षावासे वा बहिरवस्थातुकामाना-- ग्रहणे पुनः मिदमधिकृतं सूत्रं भवति, यथा- न कल्पन्ते अभ्यन्तराणि तृण-फलकानि यैर्दत्तानि तानि
अनुज्ञापना अनापृच्छ्य बहिर्नेतुमिति । तत्र प्रथमतस्तत्रैव बहि:प्रदेशे अन्यं तृण-फलकादिमयं शय्यासंस्तारकं १३७७ (A) १. गविस्से- ला. ।।
For Private and Personal Use Only