________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एतदेव विभावयिषुरिदमाह
श्री व्यवहारसूत्रम्
षष्ठ उद्देशकः १०८० (B)
निद्धाहारो वि अहं, असई उडेमि नेस कहयंतो । पासगतो मण्णे तं, वत्थंतरियं पणामेइ ॥ २५३३॥
राजा चिन्तयति 'मम स्निग्ध आहारस्तथाऽपि कायिकीव्युत्सर्गाय पुनः पुनरुत्तिष्ठामि, आचार्यस्तु कथयन् रूक्षाहारोऽपि कायिकीव्युत्सर्गाय नोत्तिष्ठति, नूनं मन्ये य एष आचार्यस्य पार्श्वे स्थितः क्षुल्लकः स तत् कायिकीमात्रं प्रच्छन्नं च वस्त्रान्तरितं प्रणामयति समर्पयति। तत्र कायिकीमाचार्यो व्युत्सजति ॥ २५३३ ॥
"एतच्च यदि पृच्छ्यते तर्हि अविनयः कृतो भवति तस्मादुपायेन पृच्छामि' इति विचिन्त्येदं | पृच्छतिविणओ उत्तरिओ त्ति य, बलिओ गंगा कुतोमुही वहति ? । पुव्वमुही अचलंतो, भणति निवं आगितिजुतो वि ॥ २५३४॥
गाथा
२५३२-२५३६ लोकोत्तरविनयस्य श्रेष्ठत्वम्
१०८० (B)
For Private And Personal Use Only