________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहारसूत्रम्
षष्ठ
उद्देशकः
१०७२ (A)
www. kobatirth.org
सम्प्रति 'चोयगकज्जाऽगते दोसा' व्याख्यानयति
थाणे कुप्पति खमगो, किंचेव गुरुस्स निग्गमो भणितो । भाइ कुलगणकज्जे, चेइअनमणं च पव्वे ॥२५१० ॥
Acharya Shri Kailassagarsuri Gyanmandir
स्थाने कुप्यति क्षपकः । तथाहि स पादधूल्या अवकीर्यते ततो मा कोपं कार्षीत् किंच गुरोः आचार्यस्य निर्गमः केन कारणेन भणितः ? तत्कारणमेव नास्ति येन कारणेन बहिराचार्यस्य निर्गमनम्। आचार्य आह-भण्यते अत्रोत्तरं दीयते कुलकार्ये गणकार्ये उपलक्षणमेतत् सङ्घकार्ये च बहुविधे समापतिते तथा पर्वसु पाक्षिकादिषु चैत्यानां सर्वेषामपि नमनमवश्यं कर्त्तव्यमिति हेतोश्चाचार्यस्य वसतेर्बहिर्निर्गमनम् ॥ २५१० ॥
पुनश्चोदक आह
जति एवं निग्गमणे, भणाति तो बाहि चिट्ठए पुंछे । वुच्चति बहि अच्छंते, चोयग गुरुणो इमे दोसा ॥२५११ ॥ चोदको भणति यदि एवं कुलादिकार्यनिमित्तमाचार्यस्य निर्गमनं ततो निर्गमने सति
For Private And Personal Use Only
܀܀܀
गाथा
| २५१०-२५१४ आचार्यस्य बहिः प्रतीक्षणे दोषाः
१०७२ (A)