________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् षष्ठ
उद्देशकः १०७१ (B)
पादधल्या न कोऽपि साधुधियते ॥ अथैवं न ब्रूते तत एवमभणतो गुरोः प्रायश्चित्तं मासलघु तथा पादरजसा क्षपकादयः खरण्ट्येरन् तथा च सति वक्ष्यमाणा दोषाः। अत्र चोदक आह-आचार्यः कस्मादहिर्गच्छति ?। सूरिराह-कार्याऽगते कार्येषु समापतितेषु अगते दोषास्तस्माद् गच्छति ॥२५०८॥
अधुना "पायरए खमगादी" [गा. २५०८]इत्येतद् व्याख्यानयतितवसोसितो व खमगो, इड्डिमावुड्डो वऽकोवितो वावि । मा भंडणखमगादी, इति सुत्तनिगिज्झ जयणाए ॥२५०९॥ तपसा शोषितस्तपःशोषितः क्षपकस्तस्य त्वल्पेऽप्यपराधे द्वेषो जायते ततः स ||२५०६-२५०९
वसतिग्रवेशे आचार्यपादप्रमार्जनधूल्या विकीर्णः कुपितो भवेत्, कुपितश्च सन् भण्डनं कृत्वा अन्यत्र गच्छे | पादस्फोटनप्रविशेत् प्रतिभज्येत वा। अथवा कोऽपि ऋद्धिमान् वृद्धो राजादिः प्रव्रजितः स पादधूल्याऽव- प्रमार्जनविधिः कीर्णो रुष्टः सन् भण्डनादि कुर्यात् । अकोविदो नाम शैक्षकः, सोऽपि रुष्टः प्रतिभज्येत तस्मात् क्षपकादिर्मा भण्डनं कार्षीदिति सूत्रे निगिझेत्युक्तमस्याप्ययमों यतनयेति॥ २५०९ ॥
गाथा
राज गच्छे |
४१०७१ (B)
For Private And Personal Use Only