________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम्
षष्ठ उद्देशकः
१०६८ (A)
अन्योऽपि पूर्वसूत्रेण सहास्य सूत्रस्य योग: सम्बन्धोऽस्ति । तमेवाह-असाधुदृष्टिभिः परतीर्थिकदृष्टिभिः ह्रियमाणानां स्वजनानां वादाद्यतिशययुक्तास्तत्र ज्ञातविधिस्थाने गत्वा तान् कुदृष्टिन् तेषां निवर्त्तयन्ति इति प्रागुक्तं "वुग्गाहे भिच्छुगमादी"[गा. २४९८] इति वचनात्, ते चातिशया अत्रापि प्रतिपाद्यन्ते इति भवति सम्बन्धः ॥ २५०० ।।
पुनः प्रकारान्तरेणाहपुणरवि भण्णति जोगो, नायविधिं गंतु परिनियत्तस्स । वसहिं विसतो सुत्तं, संसाहिउमागते वा वि ॥२५०१॥
पुनरपि प्रकारान्तरेण भण्यते योगो ज्ञातविधिं वन्दापनाय गत्वा प्रतिनिवृत्तस्य परतीर्थिकं वा वादोपस्थितं संसाध्य निर्जित्याऽऽगतस्य वसतिं विशतोऽधिकृतं सूत्रमुपतिष्ठतेऽधिकृतसूत्रार्थ उपढौकते ततः एतदर्थं ज्ञातविधिसूत्रानन्तरमस्य सूत्रस्योपनिपातः कृतः ॥ २५०१॥
एभिः सम्बन्धधरायातस्य अस्य व्याख्या
܀܀܀܀܀܀܀܀܀
गाथा २५०१-२५०४
पादप्रस्फोटनप्रमार्जनविधिः
१०६८ (A)
आचार्यश्च स उपाध्यायश्च आचार्योपाध्यायः स हि केषाञ्चिदाचार्य: केषाञ्चिदुपाध्यायस्तत
For Private And Personal Use Only