SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् षष्ठ उद्देशकः १०६७ (B) नाइक्कमइ ४। आयरिय-उवज्झाए बाहिं उवस्सयस्स एगरायं वा दुरायं वा एगओ वसमाणे नाइक्कमइ ५ ॥ २ ॥ "आयरियउवज्झायस्स गणंसि पंच अतिसेसा पण्णत्ता" इत्यादि । अस्य सूत्रस्य सम्बन्धप्रतिपादनार्थमाह अतिसेसियदव्वट्ठा, नायविधिं वयति बहुसुतो संतो । णेगा य अतिसया बहुसुयस्स एसो उ पस्सेसो ॥२४९९॥ अतिशेषितानाम् अतिशयितानां ग्लानप्रायोग्याणां शतपाकादीनां द्रव्याणामर्थाय बहुश्रुतः सन् ज्ञातविधिं व्रजति इति पूर्वसूत्रे प्रतिपादितमस्मिंश्च सूत्रे बहुश्रुतस्य सतोऽनेके अतिशया इति प्रतिपाद्यमित्येष सूत्रस्य प्रश्लेषः सम्बन्धः ॥२४९९ ॥ प्रकारान्तरेण सम्बन्धमाहअण्णो वि अत्थि जोगो, असाहुदिट्ठीहि हीरमाणाणं । वायादतिसयजुत्ता, तहियं गंतुं नियत्तंति ॥ २५००॥ सूत्र २ गाथा २४९४-२५०० आचार्योपाध्याययोः अतिशया:५ १०६७ (B) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy