SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सदभावो नाम सन्ति साधवः परं न धर्मकथादिषु कुशलाः, असदभावो मूलत एव न सन्ति साधवः। एवं सदभावेनाऽसदभावेन वा येऽन्यगणसत्का द्वितीयका नीतास्तेषामियमाभाव्ये मार्गणा भवति ॥२४९१ ॥ श्री व्यवहारसूत्रम् षष्ठ उद्देशकः १०६५ (B) तामेवाह जं सो उवसामेई, तन्निस्साए य आगया जे उ । ते सव्वे आयरितो, लभते पव्वायगो तस्स ॥२४९२॥ स ज्ञातविधिमागतः सन् यमुपशमयति प्रव्रज्यापरिणामं ग्राहयति ये च तन्निश्रया तस्य ज्ञातविधिमागतस्य निश्रया, स्वजनोऽयमस्माकमिति बुद्ध्या तत्समीपमागताः, तान् सर्वान् यस्तस्य ज्ञातविधिं द्रष्टुमागतस्य साधोर्यः प्रव्राजकः आचार्यः स लभते ॥ २४९२ ॥ जे पुण अहभावेणं, धम्मकही सुंदरोत्ति वा सोउं । उवसामिया य तेहिं, तेसिं चिय ते हवंती उ ॥२४९३॥ १. पव्वावेगो-सं. ॥ गाथा २४८५-२४९३ ज्ञातविधौ ग्लानचिकित्सार्थ गमनम् १०६५ (B) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy