________________
Shri Mahavir Jain Aradhana Kendra
༔ ཝཱ བོ,
व्यवहार
उद्देशकः
१०६६ (A)
www. kobatirth.org
ये पुनर्यथाभावेन यदि वा ये सुन्दरो धर्मकथीति श्रोतुमागताः सन्तस्तैः धर्मकथ्यादिभिरुपशामिताः प्रव्रज्यापरिणामं ग्राहितास्ते तेषामेवाभवन्ति ॥ २४९३ ॥
अण्णेहि कारणेहिं व, गच्छंताणं तु जयण एसेव । ववहारो सेहस्स य, ताइं च इमाई कज्जाई ॥२४९४ ॥
-
आस्तां स्वजनवन्दापनाय ग्लानप्रयोजनेन वा ज्ञातविधि गतानां यतना प्रागुक्ता भवति, अन्यैर्वा कारणैर्वक्ष्यमाणैर्ज्ञातविधिं गच्छतामेषैव अनन्तरोदिता यतना । एष एव च शैक्षस्य विषयेऽनन्तरोदित आभवनव्यवहारः तानि चान्यानि कार्याणि कारणानि इमानि ॥२४९४ ॥
तान्येवाह
Acharya Shri Kailassagarsuri Gyanmandir
तवसोसियअप्पायण, ओमे व असंथरंत गच्छेज्जा । रमणिज्जं वा खेत्तं, तिकालजोग्गं तु गच्छस्स ॥२४९५॥
तपसा विकृष्टेन शोषितस्तपः शोषितः स्वजनाश्च प्रचुरदानास्तत आप्यायननिमित्तं सपरिवारो ज्ञातविधिं व्रजेत्, अथवा अवमं दुर्भिक्षं जातं, तत्राऽसंस्तरन्तो ज्ञातविधिं गच्छेयुः,
For Private And Personal Use Only
सूत्र २
गाथा २४९४-२५०० आचार्यो*पाध्याययोः अतिशयाः ५
१०६६ (A)
܀܀