SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् षष्ठ उद्देशकः १०६१ (B)| पीढमर्दा नाम मुखप्रियजल्पाः स्थिरीकरणनिमित्तं तत्र धर्मकथायां स्थापत्यापुत्रेण ज्ञाताधर्मकथाप्रसिद्धेनाऽऽहरणं कर्त्तव्यम् ॥२४७५ ॥ कहिए व अकहिए वा, जाणणहेउं अइंति भत्तघरं । पुव्वाउत्तं तहियं, पच्छाउत्तं च जं तत्थ ॥२४७६॥ धर्मे कथिते अकथिते वा भिक्षाग्रहणवेलायामुद्गमादिषु ज्ञानार्थं भक्तगृहं महानसं |* प्रविशन्ति प्रविश्य च यत् तत्र पूर्वायुक्तं पूर्वप्रवृत्तमुपस्क्रियमाणं पश्चादायुक्तं यत्तेषु साधुष्वागतेषु तन्निमित्तमुपस्क्रियमाणं तत् परिभावयन्ति ॥ २४७६ ॥ पूर्वायुक्तमित्यत्र व्याख्यानद्वयं परमतेन दर्शयतिपुव्वाउत्ताऽऽरुहिए, केसिंचि समीहियं तु जं तत्थ । एए न होंति दोण्णि वि, पुव्वपवत्तं तु जं तत्थ ॥२४७७॥ केचित् व्याचक्षते पूर्वायुक्तं नाम चुल्ल्यां पाकार्थमारोपितं, केषाञ्चित् पुनरिदं व्याख्यानं | गाथा २४७१-२४७७ ज्ञाताविधि गमने विधिः ४१०६१ (B) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy