________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
षष्ठ
उद्देशकः
१०६१ (A)
www. kobatirth.org
आसनपरिग्रहाभावे ह्यपभ्राजना भवति तस्मादासने उपवेष्टव्यम् ॥२४७३ ॥
सयमेव उ धम्मकहा, सासण पंते य निम्मुहे कुणति । अपडुप्पण्णे य तहिं, कहेति तल्लद्धितो अण्णो ॥ २४७४ ॥
यदि स स्वज्ञातिकः साधुः धर्मकथायां कुशलः प्रान्तांश्च निरुत्तरान् करोति कर्तुं समर्थस्ततः स्वयमेव तस्य धर्मकथा कथनीया भवति, अथ सोऽप्रत्युत्पन्नोऽनागमिकः प्रतिपत्त्यकुशलो वा तदा तस्मिन् अप्रत्युत्पन्नेऽन्यः तल्लब्धिको धर्मकथालब्धिसम्पन्नः प्रत्युत्तरदानलब्धिसम्पन्नश्च कथयति ॥ २४७४ ॥
मलिया य पीढमद्दा, पव्वज्जाए य थिरनिमित्तं तु । थावच्चापुत्तेणं, आहरणं तत्थ कायव्वं ॥ २४७५ ।।
Acharya Shri Kailassagarsuri Gyanmandir
→" "ताहे पीढसमुद्दा मुहपियजंपगाते पव्वज्जातो भावणा वयणाणि भणिज्जा तेण पडिवत्तिकुसलेणं कहएणं मलिया भद्दिया भवन्तीति" चूर्णिः
१. → चिह्नद्वयवर्तिपाठः मुद्रिते वर्तते पु. प्रे. नास्ति ॥
For Private And Personal Use Only
←
गाथा २४७१-२४७७ ज्ञाताविधि गमने
विधि:
१०६१ (A)