________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
|
व्यवहार
किन्तु इमान्यपि मिथ्यात्वादीनि पदान्यन्यानि प्राप्नोति । तानि च प्रागेव भावितानि, अथवा | पञ्चापि पदानि प्राप्नोति इत्युक्तं, तत्र तान्येव पञ्चपदानि द्वारगाथया दर्शयति-क्रमविक्षेपात् पादविक्षेपात् यानि पञ्च पदानि मिथ्यात्वादीनि, मिथ्यात्वम् १ अन्यपथेन प्रव्रजनम् २ गृहस्थादिभिराकर्षणम् ३ अग्निकायेन दहनं ४ यच्चान्यत् सम्मूर्च्छिताऽऽगन्तुकप्राणजातिविराधनमिति तानि प्राप्नोति। तदेवं पञ्चपदानीत्यस्य व्याख्यानं द्विधा कृतम् ॥ ३२८३ ॥
सूत्रम्
सप्तम उद्देशकः
१३१२ (A)
सम्प्रति 'कर्षणपदं पञ्च' इति व्याख्यानयति
.
X.
गाथा
X.
.
गोणादि जत्तियातो, व पाणजाती उ तत्थ मुच्छंति ।
सूत्र २१ आगंतुगा व पाणा, जं पावंते तयं पावे ॥ ३२८४॥
३२८४-३२८८ गवादयो यत् समाकर्षयन्ति, यावन्तो वा प्राणजातयस्तत्र कलेवरे मूर्च्छन्ति, 13
शालादौ आगन्तुका वा प्राणा यत् प्राप्नुवन्ति तदेतत् सर्वं सोऽनिवर्तमानः प्राप्नोति। शेषपदानि || वसने दोषाः सुगमानीति कृत्वा न व्याख्यातानि ॥ ३२८४ ॥
१३१२ (A)
वक्रयिक
For Private And Personal Use Only