SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् सप्तम उद्देशकः - १३११ (B) यच्चान्यत् संमूर्च्छितागन्तुकप्राणजातिविराधनाजं तदपि ५ ॥३२८१ ।। साम्प्रतमेनामेव गाथां व्याचिख्यासुरिदमाहतं जीवातिकंतं, भिन्नं कुहितेयरं वा सोऊणं । एगपयं पि नियत्ते, गुरुगा उम्मग्गमादी वा॥ ३२८२॥ तत् कलेवरं जीवातिक्रान्तं व्यतिक्रान्तमुच्यते, भिन्नं श्वादिभिर्विकीर्णं तच्च कथितमकुथितं वा, उपलक्षणमेतत् अभिन्नं वा श्रुत्वा एकपदमपि न गच्छति किन्तु निवर्त्तते। अन्यथा एकपदातिक्रमेऽपि प्रायश्चित्तं चत्वारो गुरुकाः, उन्मार्गादौ वा उन्मार्गगमनादौ वा प्रत्येकं प्रायश्चित्तं चत्वारो गुरुकाः ।। ३२८२ ॥ गाथा ३२७७-३२८३ आणादी पंच पदे, नियत्तणे पावए इमे अन्ने । अपरिष्ठापने मिच्छत्तादी व पदे, कमविक्खेवादि जं पंच ॥ ३२८३॥ दोषाः न केवलमनिवर्त्तने प्रायश्चित्तं किन्तु आज्ञादीनि पञ्च पदानि प्राप्नोति। तद्यथा- आज्ञा ||१३११ (B) १ अनवस्था २ मिथ्यात्वम् ३ आत्मविराधना ४ संयमविराधना च ५ । न केवलममूनि पदानि [M For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy