________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
सप्तम उद्देशकः
-
१३११ (B)
यच्चान्यत् संमूर्च्छितागन्तुकप्राणजातिविराधनाजं तदपि ५ ॥३२८१ ।।
साम्प्रतमेनामेव गाथां व्याचिख्यासुरिदमाहतं जीवातिकंतं, भिन्नं कुहितेयरं वा सोऊणं । एगपयं पि नियत्ते, गुरुगा उम्मग्गमादी वा॥ ३२८२॥
तत् कलेवरं जीवातिक्रान्तं व्यतिक्रान्तमुच्यते, भिन्नं श्वादिभिर्विकीर्णं तच्च कथितमकुथितं वा, उपलक्षणमेतत् अभिन्नं वा श्रुत्वा एकपदमपि न गच्छति किन्तु निवर्त्तते। अन्यथा एकपदातिक्रमेऽपि प्रायश्चित्तं चत्वारो गुरुकाः, उन्मार्गादौ वा उन्मार्गगमनादौ वा प्रत्येकं प्रायश्चित्तं चत्वारो गुरुकाः ।। ३२८२ ॥
गाथा
३२७७-३२८३ आणादी पंच पदे, नियत्तणे पावए इमे अन्ने ।
अपरिष्ठापने मिच्छत्तादी व पदे, कमविक्खेवादि जं पंच ॥ ३२८३॥
दोषाः न केवलमनिवर्त्तने प्रायश्चित्तं किन्तु आज्ञादीनि पञ्च पदानि प्राप्नोति। तद्यथा- आज्ञा ||१३११ (B) १ अनवस्था २ मिथ्यात्वम् ३ आत्मविराधना ४ संयमविराधना च ५ । न केवलममूनि पदानि [M
For Private And Personal Use Only