SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहार सूत्रम् सप्तम उद्देशकः १३१२ (B) अधुना विवेचनमाहदटुं सोउं वा अव्वावण्णं विगिंचए विहिणा । वावन्ने परलिंगं, उवही नातो अनातो वा ॥ ३२८५ ॥ पथि कालगतं दृष्टा यदि [वा] पथि कालगत इति अन्यतः श्रुत्वा यदि तत् कलेवरमव्यापन्नम् अविभिन्नमित्यर्थः । ततः पूर्वोक्तेन विधिना विवेचयेत्। अथ स एकाकी ततः परिष्ठापयितुं न शक्नोति, यदि वा शक्नोति परं बहवः मृतास्ततः परलिङ्गं कृत्वा व्रजति। अथ तत् व्यापन्नं तदा तस्मिन् परलिङ्ग कर्त्तव्यम् । परलिङ्गकरणं नाम यत्तस्योपधिग्रहणं, स चोपधिर्द्विधा-ज्ञातो वा अज्ञातो वा । ज्ञातो नाम यथैतत् साम्भोगिकस्य साधोरुपकरणम्, अज्ञातो नाम यो न ज्ञायते किमेष साम्भोगिकस्य किंवा असाम्भोगिकस्य? इति, तत्र ज्ञातोऽज्ञातो वा तस्योपधिग्रहीतव्यः ॥ ३२८५ ॥ अथ कस्मात् परलिङ्गं क्रियते? तत आहमा णं पिच्छंतु बहू, इति नाए वी करेइ परलिंगं । गहियम्मि वि उवगरणे, परलिंगं चेव तं होइ ॥ ३२८६॥ सूत्र २१ गाथा ३२८४-३२८८ वक्रयिकशालादौ वसने दोषाः १३१२ (B) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy