________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
षष्ठ
उद्देशकः १०५९ (A)
केन प्रकारेणेत्यत आहसिर कोट्टणकलुणाणि य, कुणमाणाइं तु पायपडियाई । अमुएण न गणियाइं, जो जंपति निप्पिवासो त्ति ॥२४६७॥
मातापित्रादीनि शिरःकुट्टनकरुणरोदनभाषणानि कुर्वाणानि पादपतितानि चाऽमुकेन न गणितानि एवं साध्वसे कथ्यमाने यो जल्पति 'अतीव खलु निष्पिपासो घोरहृदयो न वर्त्तते तेन सह वक्तुमपीति' ॥२४६७॥
भावातो पडिबद्धो, अप्पडिबद्धो वएज जो एवं । सोइहिति केत्तिए तू, नीया जे आसि संसारे ॥२४६८॥
स भावतः स्वज्ञातेषु प्रतिबद्धो ज्ञातव्यो न शक्तः स सोढुमुपसर्गानिति, यस्तु तथा || गमनयोग्यस्य साध्वसे कथ्यमाने एवं बूते 'संसारे सर्वजीवाः सर्वेषां पुत्रत्वादिकमुपगतास्ते आसीरन्
लक्षणानि संसारेऽनन्ते निजास्तान् कियतः स शोचयिष्यति किंवा मातापित्रादिभिः शोचितैर्ये संसारहेतौ असंयमे पातयन्ति' स ज्ञातव्यो भावतः स्वजनेष्वप्रतिबद्धः समर्थः सोढमपसर्गानिति ॥२४६८॥
गाथा २४६४-२४७० ज्ञातविधि
४१०५९ (A)
For Private And Personal Use Only