________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रम्
तस्य चरणकरणस्य सारो भिक्षाचर्या स्वाध्यायश्च, ततोऽत्र भिक्षाचर्यायां स्वाध्याये श्री || च परिताम्यति क्लेशं मन्यते तं जानीत मंदसंविग्नम् ॥२४६४॥ व्यवहार
चरणकरणस्स सारो, भिक्खायरिया तहेव सज्झातो । षष्ठ
एत्थ उ उज्जमणाणं, तं जाणसु तिव्वसंविग्गं ॥२४६५॥ उद्देशकः १०५८ (B)
चरणकरणस्य सारो भिक्षाचर्या तथैव स्वाध्यायस्ततोऽत्र भिक्षाचर्यादावुद्यच्छति तं जानीत तीव्रसंविग्नम् तदेवं स्थिराऽस्थिरपरिज्ञानार्थं परीक्षोक्ता ॥ २४६५ ॥
सम्प्रति किमेष उपसर्गसहिष्णुः किं वा नेति परीक्षार्थमाहकइएण सभावेणं, अण्णस्स व साहसे कहिज्जते । माय-पिति-भाय-भइणी-भज्जा-पुत्तादिएसुं तु ॥२४६६॥
यथा स शृणोति तथा कैतवेन स्वभावेन वा अन्यस्य साधोर्मातापितृभ्रातृभगिनीभार्यापुत्रादिषु विषये साध्वसं कथ्यते ॥२६६६ ॥
X.
X.
गाथा २४६४-२४७० ज्ञातविधिगमनयोग्यस्य लक्षणानि
१०५८ (B)
For Private And Personal Use Only