________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् सप्तम
उद्देशकः १२९८ (A)
अह पुण विकाल पत्ता, एंता चेव य करेंति उवयोगं । अकरणे हवंति लहुगा, वेलपत्ताण चउ गुरुगा ॥ ३२४०॥
अथ पुनर्विकाले विकालवेलायां प्राप्तास्तत आगच्छन्त एव स्थण्डिलविषयमुपयोगं कुर्वन्ति। अथ प्रमादतोऽमङ्गलबुद्ध्या वा न कुर्वन्ति तदा उपयोगस्याऽकरणे चत्वारो लघुकाः प्रायश्चित्तम्। वेलाप्राप्तानां पुनः स्थण्डिलविषयोपयोगाऽकरणे प्रायश्चित्तं चत्वारो गुरुकाः ॥ ३२४०॥ आणादिणो य दोसा, कालगते संभमादिसुं होज्जा ।
गाथा अच्छंतेमणच्छंता विणासगरिहं च पावंति ॥ ३२४१॥
.३२४०-३२४६ न केवलं प्रायश्चित्तं किन्तु आज्ञादयश्च दोषाः। तथा तेषां मध्ये कोऽपि रात्रौ कदाचित् स्थण्डिला कालं कुर्यात् तत्र स्थण्डिलं न प्रत्युपेक्षितमिति न परिष्ठापयन्ति, अपरिष्ठापयतां च
प्रेक्षणे
दोषाः वेतालोत्थानदोषाः, अथ परिष्ठापयन्ति तमुस्थण्डिलदोषासङ्गः। तथा रात्रौ वह्निसम्भ्रमो वा * स्तेनसम्भ्रमो वा परचक्रविभ्रमो वा जातः, सोऽपि च व्रती कालगतः, स्थण्डिलं न
४१२९८ (A)
१. "तमणिच्छं सं.॥
For Private And Personal Use Only