________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् सप्तम उद्देशकः १२९७ (B)
यः परिष्ठापनविधिः सोऽग्रेऽभिधास्यते ॥ ३२३७॥ तथा च एकाऽनेकेषामेव विधिमभिधित्सुः प्रथमतोऽनेकेषां प्रतिजानीते
णेगाण विहिं वोच्छं, नायमनाए व पुव्वखित्तम्मि १। दिसिरथंडिल३ झामिय 'निंबमादि तिसुं पदेसेसुं ॥ ३२३८॥ दारगाहा।
पूर्वमेकोऽनेके चोक्ताः। तत्र प्रथमतोऽनेकेषां विधिं वक्ष्यामि। प्रतिज्ञातमेव करोति- | तत्र ज्ञाते अज्ञाते वा पूर्वक्षेत्रे दिक् परिभावनीया। तथा त्रिषु प्रदेशेषु स्थण्डिलं, तच्च स्वाभाविकं शिलातलादिरूपं, ध्यामितमग्निना दग्धं, निम्बादीनां समीपं वा ॥३२३८ ॥ तत्र प्रथमतो ज्ञातक्षेत्रविषयविधिमाह
नाए उ पुव्वदिटुं, तं चेव थंडिलं हवति तत्थ । अण्णात वेलपत्ता, सन्नादिगया उ पेहेंति ॥ ३२३९॥
ज्ञाते क्षेत्रे यत् पूर्वं दृष्टं तदेव तत्र स्थण्डिलं भवति। अज्ञाते यदि वेलायां प्राप्तास्तदा संज्ञादिगताः स्थण्डिलं प्रेक्षन्ते ॥ ३२३९ ॥
गाथा |३२३४-३२३९
कालधर्मे
पारिष्ठा| पनादिविधिः
१२९७ (B)
१. बिंबा. मु. पुप्रे.॥२. बिम्बा मु. पुप्रे. एवमग्रेऽपि॥
For Private And Personal Use Only