________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
सप्तम
उद्देशकः
१२९७ (A)
www. kobatirth.org
परं बहवः । एतेषां मध्ये कदाचिदेको ग्रामे वा पथि वा कालगतो भवेत् तत्र उज्झनविधेः परिष्ठापनविधेर्ये ज्ञायकास्ते यथोक्तविधिना परिष्ठापयन्ति । अथाऽनेके द्विप्रभृतयो यावत् सप्तेति । [ सप्तेति ] कस्मादुक्तं ? न पञ्च षड् वा' इति । उच्यते - सप्तानामेव समाप्तकल्पत्वादन्यथा त्वविधिरिति ज्ञापनार्थम् । तथा चाह
चउरो वहंति एगो, कुसादि रक्खइ उवस्सयं एगो । एगो य समुग्धातो, इति सत्तण्हं अहाकप्पो ॥ ३२३६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
चत्वारो जना विष्वग्भूतं वहन्ति, एकः पञ्चमकः कुशान् दर्भान् पानं च गृहीत्वा पुरतो याति, एकः षष्ठ उपाश्रयं रक्षति, एकः सप्तमः समुद्घातः कालगत इति एवममुना प्रकारेण सप्तानां यथाकल्पो विधिकल्पः ॥ ३२३६ ॥
सत्तण्हं हेद्वेणं, अविही उन कप्पए विहरिडं जे ।
गाणिस्स अविही, उ अच्छिउं गच्छिउं वा वि ॥ ३२३७॥
सप्तानामधस्तादविधिः, ततस्तेषांषट्पञ्चप्रभृतीनां विहर्तुं न कल्पते, जे इति पादपूरणे, एकाकिनः पुनरासितुं गन्तुं वा नियमादविधि:, तेषामपि कदाचित् कारणवशतः स्थितानां
For Private And Personal Use Only
गाथा
३२३४-३२३९ कालधर्मे
पारिष्ठा
पनादिविधि:
१२९७ (A)