________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् सप्तम
उद्देशकः १२९५ (B)
मुक्तस्ततः पश्चात्ताभिः सर्वाभिरेककालं पाषाणा मुक्ताः । ततः स पाषाणपुञ्जेनाऽऽक्रान्तश्चौरो मरणमुपागमत्। ततः क्षुल्लकेन तास्ततो निष्काशिताः। एवं क्षुल्लकोऽपि रक्षति, किं पुनर्महान ! तत एतेन कारणेन आचार्य उपाध्यायश्च त्रिवर्षपञ्चवर्षपर्यायस्त्रिंशतषष्टिवर्षपर्यायाणामपि गीतार्थानामपि दीयते ॥ ३२३२॥
सूत्रम्- गामाणुगामं दूइज्जमाणे भिक्खू य आहच्च वीसुंभेज्जा, तं च सरीरगं केइ | | साहम्मिए पासेजा, कप्पइ से तं सरीरगं ‘मा सागारियं' ति कट्ट एगंते अचित्ते बहुफासुए थंडिले पडिलेहित्ता पमजित्ता परिट्ठवेत्तए ।
सूत्र २० अत्थि य इत्थ केइ साहम्मियसंतिए उवगरणजाए परिहरणारिहे, कप्पइ से |
गाथा सागारकडं गहाय दोच्चं पि ओग्गहं अणुन्नवेत्ता परिहारं परिहारित्तए ॥ २०॥
४३२२८-३२३३
भिक्षुमरणे 'गामाणुगामं दृइज्जमाणे भिक्ख य' इत्यादि । अस्य सत्रस्य सम्बन्धप्रतिपादनार्थमाहअतिरेगट्ठ उवट्ठा, सट्ठी परियाय सत्तरी जम्मं । जरपागं माणुस्सं, पडणं पक्कस्स संबंधो ॥ ३२३३॥
४१२९५ (B)
For Private And Personal Use Only