________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार सूत्रम्
सप्तम
उद्देशकः
१२९५ (A)
܀܀܀܀܀܀܀܀܀
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ततः सर्वं सुतस्य दास्यामः, दुहितरि च जातायां यावता भक्तं यावता च वीवाहस्तावन्मत्रं च दास्यामः । एवं गच्छेऽपि । गर्भस्थोऽपि सुतो राज्ञः स्वगोत्रेभ्यश्च धनं रक्षति मातरं च, अन्यथा स्वगोत्रजै राज्ञा वाऽद्यापि तव पार्श्वे धनमस्तीति बहुधा विलुप्यते ॥ ३२३१ ॥
भावितं लौकिकमुदाहरणम् । अधुना लोकोत्तरिकं भावयति
लोउत्तरिए अज्जा-खुड्डगबोहिहरणं पसरणीयं । चोरो य रणं कूवे सामत्थण वारणा लेडू ॥ ३२३२॥
सूत्र २० गाथा
| ३२२८-३२३३
लोकोत्तरिकोऽयं दृष्टान्तः क्वचिद् ग्रामे मालवशबरानीकमापतितम् । तत्र कैश्चिद् बोधिकैश्चौरैरार्यिकाणामेकस्य च क्षुल्लकस्य हरणं कृतं, ते चौरा अन्यस्यैकस्य चौरस्यार्यिकाः क्षुल्लकं च समर्प्यऽन्यस्य हरणाय गताः । स चैकश्चौरस्तृषापीडितः सन् भिक्षु कूपे पानीयायावतीर्णः । ततः क्षुल्लकश्चिन्तयति वयमेतावत्सङ्ख्याका बहवोऽयमेकस्ततः किमेकस्यापि न प्रभविष्याम ? इति विचिन्त्य ता आर्यिका भणिताः पाषाणपुञ्जमेनं कुर्मः | ता नेच्छन्ति मा मारयिष्यतीति कृत्वा । ततः क्षुल्लकेन तद्वचो श्रुत्वा महानेकपाषाणस्तस्योपरि
विधि:
१२९५ (A)
For Private And Personal Use Only