________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
सप्तम
उद्देशकः १२९४ (A)
܀܀܀܀܀܀
www. kobatirth.org
ये पूर्वं कल्पायने द्विसङ्ग्रहं वर्णयता पेसी आर्यिका आदिशब्दात् कुलपुत्रभोजिकादिपरिग्रहः, इत्यादिका उदाहृता अपायास्ते सर्वे अत्रापि वक्तव्याः । ततो बह्वपायदर्शनतः सग्रहो मन्यते ॥ ३२२७ ॥
एतदेव द्रढयति
अजायविउलखंधा, लता वाएण कंपते जले वा । अबंधणा नावा उवमा एस असंगहे ॥ ३२२८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
अजातविपुलस्कन्धा यथा वातेन लता कम्पते, जले वा यथा अबन्धना बन्धनरहिता नौः, एषा असङ्ग्रहे उपमा। आर्याप्यसङ्गृहीता सती बहुप्रत्यवायवातोत्कलिकाभिरितस्ततः संयमात् कम्पते इत्यर्थः ॥ ३२२८ ॥
दितो गुव्विणीए उ, कप्पट्ठगबोधएहिं कायव्वो ।
गब्भत्थे रक्खंती, सामत्थं खुड्डए अगडे ॥ ३२२९॥
अत्र लोके दृष्टान्तो गर्विण्याः कर्त्तव्यः, लोकोत्तरे कल्पस्थकबोधिकैः क्षुल्लकचौरैः ।
For Private And Personal Use Only
सूत्र २० गाथा
३२२८-३२३३ * भिक्षुमरणे विधि:
***
| १२९४ (A)