________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम् सप्तम उद्देशकः
कथम्? इत्याह- कालगतोसन्नाए वा-इत्यादि, कालगतायाम् अवसन्नायां वा दिशि आचार्यलक्षणायां षष्टिवर्षेभ्यः परतो वर्तमाना आर्यिका धारयन्ति पूर्वां दिशम् । एवमनाचार्या भवति ॥३२२५ ॥
किं कारणं संयतीनामवश्यं सङ्ग्रह इष्यते? तत आह
१२९३ (B)
बहुपच्चवाय अजा, नियमा पुण संगहे य परिभूया । संगहिया पुण अज्जा, थिरथावरसंजमा होति ॥ ३२२६॥
आर्या पुनर्बहुप्रत्यवाया, ततोऽसङ्ग्रहे सति नियमात् परिभूता भवति पराभवस्थानमुपजायते। सगृहीता पुनरार्या स्थिरस्थावरसंयमा भवति। ततः सङ्ग्रह इष्यते ॥ ३२२६ ॥
अथ के अपाया इत्याहपेसीअइयादीया, जे पुव्वमुदाहडा अवाया उ । ते सव्वे वत्तव्वा, दुसंगहं वण्णयंतेण ॥ ३२२७॥
गाथा ३२२१-३२२७
३०,६० वर्षपर्यायायाः
श्रमण्या आचार्योंपाध्यायोद्देशनम्
१२९३ (B)
For Private And Personal Use Only