________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम् सप्तम उद्देशक:
१२९२ (B)
܀܀܀܀܀܀܀܀܀
www. kobatirth.org
ततः स एव प्रपञ्च्यते
तेवरिसोतीसियाए, जम्मण चत्ताए कप्पति उवज्झो ।
बितियाए सद्वि-सयरी य, जम्मण पणवास आयरितो ॥ ३२२२ ॥
गाथा
त्रिवर्ष: त्रिवर्षपर्याय: उपाध्यायः कल्पते, त्रिंशत्कायाः त्रिंशद्वर्षपर्यायायाः, जन्मना जन्मपर्यायेण जघन्यतः चत्वारिंशत्कायाश्चत्वारिंशद्वर्षपर्यायायाः, उत्कर्ष तो देशोनपूर्वकोटिकायाः । चत्वारिंशत् कथं स्याद् ? इति चेद्, उच्यते- दशवर्षजातायाः प्रव्रज्याप्रति- ३२२१-३२२७ पत्तिस्त्रिंशद्वर्षाणि व्रतपर्याय एवं चत्वारिंशत्, तथा द्वितीयस्याः श्रमण्याः निर्ग्रन्थ्याः षष्टिवर्षव्रत - पर्यायायाः, जन्मतो जघन्यतः सप्ततिवर्षप्रमाणायाः, पञ्चवर्षपर्याय आचार्यः कल्पते, उत्कर्षतो देशोनपूर्वकोटिकायाः । जन्मतः सप्ततिवर्षाणि कथं भवन्ति ? इति चेद्, उच्यते दशवर्षपर्यायायाः प्रव्रज्याप्रतिपत्तिः प्रव्रजितायाः षष्टिवर्षाणीति ॥ ३२२२ ॥
३०, ६० वर्षपर्यायायाः श्रमण्या
आचार्योपाध्यायो
देशनम्
गीयाऽगीता वुड्ढा, व अवुड्ढा जाव तीस परियागा । अरिहति तिसंगहं सा, दुसंगहं वा भय परेणं ॥ ३२२३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
*
܀܀܀
| १२९२ (B)