________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४
श्री व्यवहारसूत्रम् सप्तम
उद्देशकः १२९२ (A)
पूर्वसूत्रे अन्योन्यस्य वाचनां ददति सङ्ग्रहादीनामर्थाय, अयमपि चाऽनेनापि च सूत्रेणाभिधीयमाने[न] द्विविधदिशा आचार्यदिशा उपाध्यायदिशा च सङ्ग्रह एव, ततः सङ्ग्रह-प्रस्तावादधिकृतसूत्रस्यात्रोपन्यासः । एष सूत्रसम्बन्धः ॥ ३२२० ।
अनेन सम्बन्धेनाऽऽयातस्याऽस्य व्याख्यात्रिवर्षपर्यायः श्रमणो निर्ग्रन्थस्त्रिंशद्वर्षपर्यायायाः श्रमण्याः [निर्ग्रन्थ्याः] कल्पते उपाध्यायतया उद्देष्टुम्॥पञ्चवर्षपर्यायः श्रमणो निर्ग्रन्थः, षष्टिवर्षपर्यायायाः श्रमण्याः निर्ग्रन्थ्याः कल्पते आचार्यतया उपाध्यायतया वा उद्देष्टुमिति एष सूत्राक्षरार्थः । सम्प्रति भाष्यविस्तरः __ तइयम्मि उ उद्देसे, दिसासु जो गणहरो समक्खातो ।
सो चेव य होइ इहं, परियातो वण्णितो नवरं ॥ ३२२१॥
तृतीये उद्देशे दिक्षु आचार्योपाध्याय-प्रवर्ति-स्थविर-गणावच्छेदिरूपासु यो गणधर आचार्य उपाध्यायो वा समाख्यातः स एव इहापि भवति ज्ञातव्यः । नवरमिह पर्यायोऽधिको वर्णितः ॥३२२१॥
गाथा |३२२१-३२२७
३०,६० वर्षपर्यायाः श्रमण्या आचार्योपाध्यायोद्देशनम्
For Private And Personal Use Only