SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् सप्तम उद्देशकः १२९१ (A) इहलोए फलमेयं, परलोए फलं न देंति विज्जातो । आसायणा सुयस्स य, कुव्वइ दीहं तु संसारं ॥ ३२१७॥ [स] उन्मादं वा लभते रोगातकं वा दीर्घ प्राप्नुयात्, तीर्थकरभाषिताद्वा संयमाद् भ्रश्यति । इहलोके विद्या अङ्गश्रुतस्कन्धादिलक्षणाः फलं [परलोके ] मोक्षलक्षणं न ददति न प्रयच्छन्ति । न केवलं फलदानाभावः किन्तु श्रुतस्याऽऽशातना दीर्घ संसारं करोति। तदेवं फलत आशातनाऽभिहिता ॥३२१६ ॥ ३२१७ ॥ साम्प्रतमनाचारं फलत आहनाणायारो विराहितो, दंसणायारो तथा चरित्तं च । चरणविराहणयाए, मोक्खाभावो मुणेयव्वो ॥ ३२१८॥ अस्वाध्याये स्वाध्यायं कुर्वता ज्ञानाचारो विराधितः, तद्विराधनायां दर्शनाचारश्चारित्रं च विराधितम्। चरणविराधनतायां मोक्षाभावः ॥ ३२१८ ॥ अत्रैवापवादमाह | सूत्र १८-१९ गाथा ३२१२-३२२० उपाध्याय आचार्य| उद्देशनकाल: श्रमण्या १२९१ (A) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy